B 358-1 Ajāmahīṣīnavagrahasomādīpadānādividhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/1
Title: Ajāmahīṣīnavagrahasomādīpadānādividhi
Dimensions: 20.3 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1749
Remarks:


Reel No. B 358-1 Inventory No. 1668

Title Ajāmahīṣīnavagrahasomādīpadānādividhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.3 x 9.8 cm

Folios 6

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/1749

Manuscript Features

MS contains the chapters:

navagrahadānaśloka

ekanakṣatrajanmaśānti

mahiṣīdāna

yamamahiṣadāna

ajādāna

sabhādīpadāna

Scattered folios containing the incomplete portion of the daśaharāsotra

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

navagrahadānaślokaḥ ||

kausubha(!)vastraṃ guḍahematāmraṃ

māṇikyagodhūmahiraṇyapadma ||

savatsagirdānam atipraṇītaṃ

duṣṭāya sūryāya masūrikāś ca || 1 ||

ghṛtakalaśaṃ sitavastraṃ

sitavṛṣabhas taṃḍulāḥ samauktikaṃ hema ||

rajataṃ ca dakṣiṇāḍhyaṃ

candrāriṣṭopaśamanāya || 2 ||

pravālagodhūmamasūrikāś ca

vṛṣaḥ satāmraḥ karavīrapuṣpaṃ ||

āraktavastraṃ guḍahemadānaṃ

kuje hiraṇyaṃ ca sacandanaṃ hi || 3 || ( fol. 1r1–6)

End

sabhādīpa pradāsye haṃ tubhyaṃ sadakṣiṇaṃ śubhaṃ ||

brahmāviṣṇumaheśvaryo prīyatāṃ dīpadānataḥ ||

mamābhīṣṭapradā[ḥ] saṃtu bhave smin vā bhavāṃtare ||

sarvakāmapradātṛṇāṃ dīpadānapratoṣītaḥ ||

śrāvaṇyāṃ śravaṇe ṛkṣe sabhāyāṃ agnisannidhau ||

sabhādīpapradānena manaḥ śāntiṃ prayaccha me ||

anena karma pra///(exp. 8t5–8)

❖ adatāānām upādānaṃ hiṃsā caivābhidhānataḥ |

paradāropasevā ca kāyikaṃ trividhaṃ smṛtaṃ ||

pāruṣyam anṛtaṃ caiva paiśunyaṃ cāti sarvvataḥ |

asabaddhapralāpaś ca vāṅmayaṃ syāc caturvidhaṃ |

paradravyeṣv abhidhyānaṃ manasāniṣṭacintanaṃ |

vitathābhiniveśaś ca mānasaṃ trividhaṃ smṛtaṃ ||

etāni daśapāpāni hara tvaṃ mama jāhnavi |

daśapāpaharā yasmāt tasmād daśaharā[ḥ] smṛtā[ḥ] || (in Newari script; exp. 8b1–5)

Colophon

navagrahadāna[ṃ] samātpaṃ(!) || ❁ || ❁ || ❁ (exp. 3t7–8)

ekanakṣatrajanmaśāṃtiprayogaḥ ( exp. 4t12)

ity ajādānavidhiḥ || samāptaṃ 16 || (exp. 5b10)

iti ⟪yama⟫mahiṣadānaṃ || 32 || ❁ || (exp. 6b9)

iti mahiṣīdānaṃ || (exp. 7t8)

Microfilm Details

Reel No. B 358/01

Date of Filming 25-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-07-2009

Bibliography